चहनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चहनीयः
चहनीयौ
चहनीयाः
सम्बोधन
चहनीय
चहनीयौ
चहनीयाः
द्वितीया
चहनीयम्
चहनीयौ
चहनीयान्
तृतीया
चहनीयेन
चहनीयाभ्याम्
चहनीयैः
चतुर्थी
चहनीयाय
चहनीयाभ्याम्
चहनीयेभ्यः
पञ्चमी
चहनीयात् / चहनीयाद्
चहनीयाभ्याम्
चहनीयेभ्यः
षष्ठी
चहनीयस्य
चहनीययोः
चहनीयानाम्
सप्तमी
चहनीये
चहनीययोः
चहनीयेषु
 
एक
द्वि
बहु
प्रथमा
चहनीयः
चहनीयौ
चहनीयाः
सम्बोधन
चहनीय
चहनीयौ
चहनीयाः
द्वितीया
चहनीयम्
चहनीयौ
चहनीयान्
तृतीया
चहनीयेन
चहनीयाभ्याम्
चहनीयैः
चतुर्थी
चहनीयाय
चहनीयाभ्याम्
चहनीयेभ्यः
पञ्चमी
चहनीयात् / चहनीयाद्
चहनीयाभ्याम्
चहनीयेभ्यः
षष्ठी
चहनीयस्य
चहनीययोः
चहनीयानाम्
सप्तमी
चहनीये
चहनीययोः
चहनीयेषु


अन्याः