चषित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चषितः
चषितौ
चषिताः
सम्बोधन
चषित
चषितौ
चषिताः
द्वितीया
चषितम्
चषितौ
चषितान्
तृतीया
चषितेन
चषिताभ्याम्
चषितैः
चतुर्थी
चषिताय
चषिताभ्याम्
चषितेभ्यः
पञ्चमी
चषितात् / चषिताद्
चषिताभ्याम्
चषितेभ्यः
षष्ठी
चषितस्य
चषितयोः
चषितानाम्
सप्तमी
चषिते
चषितयोः
चषितेषु
 
एक
द्वि
बहु
प्रथमा
चषितः
चषितौ
चषिताः
सम्बोधन
चषित
चषितौ
चषिताः
द्वितीया
चषितम्
चषितौ
चषितान्
तृतीया
चषितेन
चषिताभ्याम्
चषितैः
चतुर्थी
चषिताय
चषिताभ्याम्
चषितेभ्यः
पञ्चमी
चषितात् / चषिताद्
चषिताभ्याम्
चषितेभ्यः
षष्ठी
चषितस्य
चषितयोः
चषितानाम्
सप्तमी
चषिते
चषितयोः
चषितेषु


अन्याः