चषणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चषणीयः
चषणीयौ
चषणीयाः
सम्बोधन
चषणीय
चषणीयौ
चषणीयाः
द्वितीया
चषणीयम्
चषणीयौ
चषणीयान्
तृतीया
चषणीयेन
चषणीयाभ्याम्
चषणीयैः
चतुर्थी
चषणीयाय
चषणीयाभ्याम्
चषणीयेभ्यः
पञ्चमी
चषणीयात् / चषणीयाद्
चषणीयाभ्याम्
चषणीयेभ्यः
षष्ठी
चषणीयस्य
चषणीययोः
चषणीयानाम्
सप्तमी
चषणीये
चषणीययोः
चषणीयेषु
 
एक
द्वि
बहु
प्रथमा
चषणीयः
चषणीयौ
चषणीयाः
सम्बोधन
चषणीय
चषणीयौ
चषणीयाः
द्वितीया
चषणीयम्
चषणीयौ
चषणीयान्
तृतीया
चषणीयेन
चषणीयाभ्याम्
चषणीयैः
चतुर्थी
चषणीयाय
चषणीयाभ्याम्
चषणीयेभ्यः
पञ्चमी
चषणीयात् / चषणीयाद्
चषणीयाभ्याम्
चषणीयेभ्यः
षष्ठी
चषणीयस्य
चषणीययोः
चषणीयानाम्
सप्तमी
चषणीये
चषणीययोः
चषणीयेषु


अन्याः