चलयमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चलयमानः
चलयमानौ
चलयमानाः
सम्बोधन
चलयमान
चलयमानौ
चलयमानाः
द्वितीया
चलयमानम्
चलयमानौ
चलयमानान्
तृतीया
चलयमानेन
चलयमानाभ्याम्
चलयमानैः
चतुर्थी
चलयमानाय
चलयमानाभ्याम्
चलयमानेभ्यः
पञ्चमी
चलयमानात् / चलयमानाद्
चलयमानाभ्याम्
चलयमानेभ्यः
षष्ठी
चलयमानस्य
चलयमानयोः
चलयमानानाम्
सप्तमी
चलयमाने
चलयमानयोः
चलयमानेषु
 
एक
द्वि
बहु
प्रथमा
चलयमानः
चलयमानौ
चलयमानाः
सम्बोधन
चलयमान
चलयमानौ
चलयमानाः
द्वितीया
चलयमानम्
चलयमानौ
चलयमानान्
तृतीया
चलयमानेन
चलयमानाभ्याम्
चलयमानैः
चतुर्थी
चलयमानाय
चलयमानाभ्याम्
चलयमानेभ्यः
पञ्चमी
चलयमानात् / चलयमानाद्
चलयमानाभ्याम्
चलयमानेभ्यः
षष्ठी
चलयमानस्य
चलयमानयोः
चलयमानानाम्
सप्तमी
चलयमाने
चलयमानयोः
चलयमानेषु


अन्याः