चलन शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चलनम्
चलने
चलनानि
सम्बोधन
चलन
चलने
चलनानि
द्वितीया
चलनम्
चलने
चलनानि
तृतीया
चलनेन
चलनाभ्याम्
चलनैः
चतुर्थी
चलनाय
चलनाभ्याम्
चलनेभ्यः
पञ्चमी
चलनात् / चलनाद्
चलनाभ्याम्
चलनेभ्यः
षष्ठी
चलनस्य
चलनयोः
चलनानाम्
सप्तमी
चलने
चलनयोः
चलनेषु
 
एक
द्वि
बहु
प्रथमा
चलनम्
चलने
चलनानि
सम्बोधन
चलन
चलने
चलनानि
द्वितीया
चलनम्
चलने
चलनानि
तृतीया
चलनेन
चलनाभ्याम्
चलनैः
चतुर्थी
चलनाय
चलनाभ्याम्
चलनेभ्यः
पञ्चमी
चलनात् / चलनाद्
चलनाभ्याम्
चलनेभ्यः
षष्ठी
चलनस्य
चलनयोः
चलनानाम्
सप्तमी
चलने
चलनयोः
चलनेषु


अन्याः