चलक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चलकः
चलकौ
चलकाः
सम्बोधन
चलक
चलकौ
चलकाः
द्वितीया
चलकम्
चलकौ
चलकान्
तृतीया
चलकेन
चलकाभ्याम्
चलकैः
चतुर्थी
चलकाय
चलकाभ्याम्
चलकेभ्यः
पञ्चमी
चलकात् / चलकाद्
चलकाभ्याम्
चलकेभ्यः
षष्ठी
चलकस्य
चलकयोः
चलकानाम्
सप्तमी
चलके
चलकयोः
चलकेषु
 
एक
द्वि
बहु
प्रथमा
चलकः
चलकौ
चलकाः
सम्बोधन
चलक
चलकौ
चलकाः
द्वितीया
चलकम्
चलकौ
चलकान्
तृतीया
चलकेन
चलकाभ्याम्
चलकैः
चतुर्थी
चलकाय
चलकाभ्याम्
चलकेभ्यः
पञ्चमी
चलकात् / चलकाद्
चलकाभ्याम्
चलकेभ्यः
षष्ठी
चलकस्य
चलकयोः
चलकानाम्
सप्तमी
चलके
चलकयोः
चलकेषु


अन्याः