चर्वितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चर्वितव्यः
चर्वितव्यौ
चर्वितव्याः
सम्बोधन
चर्वितव्य
चर्वितव्यौ
चर्वितव्याः
द्वितीया
चर्वितव्यम्
चर्वितव्यौ
चर्वितव्यान्
तृतीया
चर्वितव्येन
चर्वितव्याभ्याम्
चर्वितव्यैः
चतुर्थी
चर्वितव्याय
चर्वितव्याभ्याम्
चर्वितव्येभ्यः
पञ्चमी
चर्वितव्यात् / चर्वितव्याद्
चर्वितव्याभ्याम्
चर्वितव्येभ्यः
षष्ठी
चर्वितव्यस्य
चर्वितव्ययोः
चर्वितव्यानाम्
सप्तमी
चर्वितव्ये
चर्वितव्ययोः
चर्वितव्येषु
 
एक
द्वि
बहु
प्रथमा
चर्वितव्यः
चर्वितव्यौ
चर्वितव्याः
सम्बोधन
चर्वितव्य
चर्वितव्यौ
चर्वितव्याः
द्वितीया
चर्वितव्यम्
चर्वितव्यौ
चर्वितव्यान्
तृतीया
चर्वितव्येन
चर्वितव्याभ्याम्
चर्वितव्यैः
चतुर्थी
चर्वितव्याय
चर्वितव्याभ्याम्
चर्वितव्येभ्यः
पञ्चमी
चर्वितव्यात् / चर्वितव्याद्
चर्वितव्याभ्याम्
चर्वितव्येभ्यः
षष्ठी
चर्वितव्यस्य
चर्वितव्ययोः
चर्वितव्यानाम्
सप्तमी
चर्वितव्ये
चर्वितव्ययोः
चर्वितव्येषु


अन्याः