चर्वित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चर्वितः
चर्वितौ
चर्विताः
सम्बोधन
चर्वित
चर्वितौ
चर्विताः
द्वितीया
चर्वितम्
चर्वितौ
चर्वितान्
तृतीया
चर्वितेन
चर्विताभ्याम्
चर्वितैः
चतुर्थी
चर्विताय
चर्विताभ्याम्
चर्वितेभ्यः
पञ्चमी
चर्वितात् / चर्विताद्
चर्विताभ्याम्
चर्वितेभ्यः
षष्ठी
चर्वितस्य
चर्वितयोः
चर्वितानाम्
सप्तमी
चर्विते
चर्वितयोः
चर्वितेषु
 
एक
द्वि
बहु
प्रथमा
चर्वितः
चर्वितौ
चर्विताः
सम्बोधन
चर्वित
चर्वितौ
चर्विताः
द्वितीया
चर्वितम्
चर्वितौ
चर्वितान्
तृतीया
चर्वितेन
चर्विताभ्याम्
चर्वितैः
चतुर्थी
चर्विताय
चर्विताभ्याम्
चर्वितेभ्यः
पञ्चमी
चर्वितात् / चर्विताद्
चर्विताभ्याम्
चर्वितेभ्यः
षष्ठी
चर्वितस्य
चर्वितयोः
चर्वितानाम्
सप्तमी
चर्विते
चर्वितयोः
चर्वितेषु


अन्याः