चर्पयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चर्पयितव्यः
चर्पयितव्यौ
चर्पयितव्याः
सम्बोधन
चर्पयितव्य
चर्पयितव्यौ
चर्पयितव्याः
द्वितीया
चर्पयितव्यम्
चर्पयितव्यौ
चर्पयितव्यान्
तृतीया
चर्पयितव्येन
चर्पयितव्याभ्याम्
चर्पयितव्यैः
चतुर्थी
चर्पयितव्याय
चर्पयितव्याभ्याम्
चर्पयितव्येभ्यः
पञ्चमी
चर्पयितव्यात् / चर्पयितव्याद्
चर्पयितव्याभ्याम्
चर्पयितव्येभ्यः
षष्ठी
चर्पयितव्यस्य
चर्पयितव्ययोः
चर्पयितव्यानाम्
सप्तमी
चर्पयितव्ये
चर्पयितव्ययोः
चर्पयितव्येषु
 
एक
द्वि
बहु
प्रथमा
चर्पयितव्यः
चर्पयितव्यौ
चर्पयितव्याः
सम्बोधन
चर्पयितव्य
चर्पयितव्यौ
चर्पयितव्याः
द्वितीया
चर्पयितव्यम्
चर्पयितव्यौ
चर्पयितव्यान्
तृतीया
चर्पयितव्येन
चर्पयितव्याभ्याम्
चर्पयितव्यैः
चतुर्थी
चर्पयितव्याय
चर्पयितव्याभ्याम्
चर्पयितव्येभ्यः
पञ्चमी
चर्पयितव्यात् / चर्पयितव्याद्
चर्पयितव्याभ्याम्
चर्पयितव्येभ्यः
षष्ठी
चर्पयितव्यस्य
चर्पयितव्ययोः
चर्पयितव्यानाम्
सप्तमी
चर्पयितव्ये
चर्पयितव्ययोः
चर्पयितव्येषु


अन्याः