चर्तनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चर्तनीयः
चर्तनीयौ
चर्तनीयाः
सम्बोधन
चर्तनीय
चर्तनीयौ
चर्तनीयाः
द्वितीया
चर्तनीयम्
चर्तनीयौ
चर्तनीयान्
तृतीया
चर्तनीयेन
चर्तनीयाभ्याम्
चर्तनीयैः
चतुर्थी
चर्तनीयाय
चर्तनीयाभ्याम्
चर्तनीयेभ्यः
पञ्चमी
चर्तनीयात् / चर्तनीयाद्
चर्तनीयाभ्याम्
चर्तनीयेभ्यः
षष्ठी
चर्तनीयस्य
चर्तनीययोः
चर्तनीयानाम्
सप्तमी
चर्तनीये
चर्तनीययोः
चर्तनीयेषु
 
एक
द्वि
बहु
प्रथमा
चर्तनीयः
चर्तनीयौ
चर्तनीयाः
सम्बोधन
चर्तनीय
चर्तनीयौ
चर्तनीयाः
द्वितीया
चर्तनीयम्
चर्तनीयौ
चर्तनीयान्
तृतीया
चर्तनीयेन
चर्तनीयाभ्याम्
चर्तनीयैः
चतुर्थी
चर्तनीयाय
चर्तनीयाभ्याम्
चर्तनीयेभ्यः
पञ्चमी
चर्तनीयात् / चर्तनीयाद्
चर्तनीयाभ्याम्
चर्तनीयेभ्यः
षष्ठी
चर्तनीयस्य
चर्तनीययोः
चर्तनीयानाम्
सप्तमी
चर्तनीये
चर्तनीययोः
चर्तनीयेषु


अन्याः