चर्तक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चर्तकः
चर्तकौ
चर्तकाः
सम्बोधन
चर्तक
चर्तकौ
चर्तकाः
द्वितीया
चर्तकम्
चर्तकौ
चर्तकान्
तृतीया
चर्तकेन
चर्तकाभ्याम्
चर्तकैः
चतुर्थी
चर्तकाय
चर्तकाभ्याम्
चर्तकेभ्यः
पञ्चमी
चर्तकात् / चर्तकाद्
चर्तकाभ्याम्
चर्तकेभ्यः
षष्ठी
चर्तकस्य
चर्तकयोः
चर्तकानाम्
सप्तमी
चर्तके
चर्तकयोः
चर्तकेषु
 
एक
द्वि
बहु
प्रथमा
चर्तकः
चर्तकौ
चर्तकाः
सम्बोधन
चर्तक
चर्तकौ
चर्तकाः
द्वितीया
चर्तकम्
चर्तकौ
चर्तकान्
तृतीया
चर्तकेन
चर्तकाभ्याम्
चर्तकैः
चतुर्थी
चर्तकाय
चर्तकाभ्याम्
चर्तकेभ्यः
पञ्चमी
चर्तकात् / चर्तकाद्
चर्तकाभ्याम्
चर्तकेभ्यः
षष्ठी
चर्तकस्य
चर्तकयोः
चर्तकानाम्
सप्तमी
चर्तके
चर्तकयोः
चर्तकेषु


अन्याः