चरितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चरितव्यः
चरितव्यौ
चरितव्याः
सम्बोधन
चरितव्य
चरितव्यौ
चरितव्याः
द्वितीया
चरितव्यम्
चरितव्यौ
चरितव्यान्
तृतीया
चरितव्येन
चरितव्याभ्याम्
चरितव्यैः
चतुर्थी
चरितव्याय
चरितव्याभ्याम्
चरितव्येभ्यः
पञ्चमी
चरितव्यात् / चरितव्याद्
चरितव्याभ्याम्
चरितव्येभ्यः
षष्ठी
चरितव्यस्य
चरितव्ययोः
चरितव्यानाम्
सप्तमी
चरितव्ये
चरितव्ययोः
चरितव्येषु
 
एक
द्वि
बहु
प्रथमा
चरितव्यः
चरितव्यौ
चरितव्याः
सम्बोधन
चरितव्य
चरितव्यौ
चरितव्याः
द्वितीया
चरितव्यम्
चरितव्यौ
चरितव्यान्
तृतीया
चरितव्येन
चरितव्याभ्याम्
चरितव्यैः
चतुर्थी
चरितव्याय
चरितव्याभ्याम्
चरितव्येभ्यः
पञ्चमी
चरितव्यात् / चरितव्याद्
चरितव्याभ्याम्
चरितव्येभ्यः
षष्ठी
चरितव्यस्य
चरितव्ययोः
चरितव्यानाम्
सप्तमी
चरितव्ये
चरितव्ययोः
चरितव्येषु


अन्याः