चयिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चयिता
चयिते
चयिताः
सम्बोधन
चयिते
चयिते
चयिताः
द्वितीया
चयिताम्
चयिते
चयिताः
तृतीया
चयितया
चयिताभ्याम्
चयिताभिः
चतुर्थी
चयितायै
चयिताभ्याम्
चयिताभ्यः
पञ्चमी
चयितायाः
चयिताभ्याम्
चयिताभ्यः
षष्ठी
चयितायाः
चयितयोः
चयितानाम्
सप्तमी
चयितायाम्
चयितयोः
चयितासु
 
एक
द्वि
बहु
प्रथमा
चयिता
चयिते
चयिताः
सम्बोधन
चयिते
चयिते
चयिताः
द्वितीया
चयिताम्
चयिते
चयिताः
तृतीया
चयितया
चयिताभ्याम्
चयिताभिः
चतुर्थी
चयितायै
चयिताभ्याम्
चयिताभ्यः
पञ्चमी
चयितायाः
चयिताभ्याम्
चयिताभ्यः
षष्ठी
चयितायाः
चयितयोः
चयितानाम्
सप्तमी
चयितायाम्
चयितयोः
चयितासु


अन्याः