चयित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चयितः
चयितौ
चयिताः
सम्बोधन
चयित
चयितौ
चयिताः
द्वितीया
चयितम्
चयितौ
चयितान्
तृतीया
चयितेन
चयिताभ्याम्
चयितैः
चतुर्थी
चयिताय
चयिताभ्याम्
चयितेभ्यः
पञ्चमी
चयितात् / चयिताद्
चयिताभ्याम्
चयितेभ्यः
षष्ठी
चयितस्य
चयितयोः
चयितानाम्
सप्तमी
चयिते
चयितयोः
चयितेषु
 
एक
द्वि
बहु
प्रथमा
चयितः
चयितौ
चयिताः
सम्बोधन
चयित
चयितौ
चयिताः
द्वितीया
चयितम्
चयितौ
चयितान्
तृतीया
चयितेन
चयिताभ्याम्
चयितैः
चतुर्थी
चयिताय
चयिताभ्याम्
चयितेभ्यः
पञ्चमी
चयितात् / चयिताद्
चयिताभ्याम्
चयितेभ्यः
षष्ठी
चयितस्य
चयितयोः
चयितानाम्
सप्तमी
चयिते
चयितयोः
चयितेषु


अन्याः