चययितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चययितव्यः
चययितव्यौ
चययितव्याः
सम्बोधन
चययितव्य
चययितव्यौ
चययितव्याः
द्वितीया
चययितव्यम्
चययितव्यौ
चययितव्यान्
तृतीया
चययितव्येन
चययितव्याभ्याम्
चययितव्यैः
चतुर्थी
चययितव्याय
चययितव्याभ्याम्
चययितव्येभ्यः
पञ्चमी
चययितव्यात् / चययितव्याद्
चययितव्याभ्याम्
चययितव्येभ्यः
षष्ठी
चययितव्यस्य
चययितव्ययोः
चययितव्यानाम्
सप्तमी
चययितव्ये
चययितव्ययोः
चययितव्येषु
 
एक
द्वि
बहु
प्रथमा
चययितव्यः
चययितव्यौ
चययितव्याः
सम्बोधन
चययितव्य
चययितव्यौ
चययितव्याः
द्वितीया
चययितव्यम्
चययितव्यौ
चययितव्यान्
तृतीया
चययितव्येन
चययितव्याभ्याम्
चययितव्यैः
चतुर्थी
चययितव्याय
चययितव्याभ्याम्
चययितव्येभ्यः
पञ्चमी
चययितव्यात् / चययितव्याद्
चययितव्याभ्याम्
चययितव्येभ्यः
षष्ठी
चययितव्यस्य
चययितव्ययोः
चययितव्यानाम्
सप्तमी
चययितव्ये
चययितव्ययोः
चययितव्येषु


अन्याः