चम्पमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चम्पमानः
चम्पमानौ
चम्पमानाः
सम्बोधन
चम्पमान
चम्पमानौ
चम्पमानाः
द्वितीया
चम्पमानम्
चम्पमानौ
चम्पमानान्
तृतीया
चम्पमानेन
चम्पमानाभ्याम्
चम्पमानैः
चतुर्थी
चम्पमानाय
चम्पमानाभ्याम्
चम्पमानेभ्यः
पञ्चमी
चम्पमानात् / चम्पमानाद्
चम्पमानाभ्याम्
चम्पमानेभ्यः
षष्ठी
चम्पमानस्य
चम्पमानयोः
चम्पमानानाम्
सप्तमी
चम्पमाने
चम्पमानयोः
चम्पमानेषु
 
एक
द्वि
बहु
प्रथमा
चम्पमानः
चम्पमानौ
चम्पमानाः
सम्बोधन
चम्पमान
चम्पमानौ
चम्पमानाः
द्वितीया
चम्पमानम्
चम्पमानौ
चम्पमानान्
तृतीया
चम्पमानेन
चम्पमानाभ्याम्
चम्पमानैः
चतुर्थी
चम्पमानाय
चम्पमानाभ्याम्
चम्पमानेभ्यः
पञ्चमी
चम्पमानात् / चम्पमानाद्
चम्पमानाभ्याम्
चम्पमानेभ्यः
षष्ठी
चम्पमानस्य
चम्पमानयोः
चम्पमानानाम्
सप्तमी
चम्पमाने
चम्पमानयोः
चम्पमानेषु


अन्याः