चमितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चमितव्या
चमितव्ये
चमितव्याः
सम्बोधन
चमितव्ये
चमितव्ये
चमितव्याः
द्वितीया
चमितव्याम्
चमितव्ये
चमितव्याः
तृतीया
चमितव्यया
चमितव्याभ्याम्
चमितव्याभिः
चतुर्थी
चमितव्यायै
चमितव्याभ्याम्
चमितव्याभ्यः
पञ्चमी
चमितव्यायाः
चमितव्याभ्याम्
चमितव्याभ्यः
षष्ठी
चमितव्यायाः
चमितव्ययोः
चमितव्यानाम्
सप्तमी
चमितव्यायाम्
चमितव्ययोः
चमितव्यासु
 
एक
द्वि
बहु
प्रथमा
चमितव्या
चमितव्ये
चमितव्याः
सम्बोधन
चमितव्ये
चमितव्ये
चमितव्याः
द्वितीया
चमितव्याम्
चमितव्ये
चमितव्याः
तृतीया
चमितव्यया
चमितव्याभ्याम्
चमितव्याभिः
चतुर्थी
चमितव्यायै
चमितव्याभ्याम्
चमितव्याभ्यः
पञ्चमी
चमितव्यायाः
चमितव्याभ्याम्
चमितव्याभ्यः
षष्ठी
चमितव्यायाः
चमितव्ययोः
चमितव्यानाम्
सप्तमी
चमितव्यायाम्
चमितव्ययोः
चमितव्यासु


अन्याः