चमितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चमितव्यः
चमितव्यौ
चमितव्याः
सम्बोधन
चमितव्य
चमितव्यौ
चमितव्याः
द्वितीया
चमितव्यम्
चमितव्यौ
चमितव्यान्
तृतीया
चमितव्येन
चमितव्याभ्याम्
चमितव्यैः
चतुर्थी
चमितव्याय
चमितव्याभ्याम्
चमितव्येभ्यः
पञ्चमी
चमितव्यात् / चमितव्याद्
चमितव्याभ्याम्
चमितव्येभ्यः
षष्ठी
चमितव्यस्य
चमितव्ययोः
चमितव्यानाम्
सप्तमी
चमितव्ये
चमितव्ययोः
चमितव्येषु
 
एक
द्वि
बहु
प्रथमा
चमितव्यः
चमितव्यौ
चमितव्याः
सम्बोधन
चमितव्य
चमितव्यौ
चमितव्याः
द्वितीया
चमितव्यम्
चमितव्यौ
चमितव्यान्
तृतीया
चमितव्येन
चमितव्याभ्याम्
चमितव्यैः
चतुर्थी
चमितव्याय
चमितव्याभ्याम्
चमितव्येभ्यः
पञ्चमी
चमितव्यात् / चमितव्याद्
चमितव्याभ्याम्
चमितव्येभ्यः
षष्ठी
चमितव्यस्य
चमितव्ययोः
चमितव्यानाम्
सप्तमी
चमितव्ये
चमितव्ययोः
चमितव्येषु


अन्याः