चमन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चमन्ती
चमन्त्यौ
चमन्त्यः
सम्बोधन
चमन्ति
चमन्त्यौ
चमन्त्यः
द्वितीया
चमन्तीम्
चमन्त्यौ
चमन्तीः
तृतीया
चमन्त्या
चमन्तीभ्याम्
चमन्तीभिः
चतुर्थी
चमन्त्यै
चमन्तीभ्याम्
चमन्तीभ्यः
पञ्चमी
चमन्त्याः
चमन्तीभ्याम्
चमन्तीभ्यः
षष्ठी
चमन्त्याः
चमन्त्योः
चमन्तीनाम्
सप्तमी
चमन्त्याम्
चमन्त्योः
चमन्तीषु
 
एक
द्वि
बहु
प्रथमा
चमन्ती
चमन्त्यौ
चमन्त्यः
सम्बोधन
चमन्ति
चमन्त्यौ
चमन्त्यः
द्वितीया
चमन्तीम्
चमन्त्यौ
चमन्तीः
तृतीया
चमन्त्या
चमन्तीभ्याम्
चमन्तीभिः
चतुर्थी
चमन्त्यै
चमन्तीभ्याम्
चमन्तीभ्यः
पञ्चमी
चमन्त्याः
चमन्तीभ्याम्
चमन्तीभ्यः
षष्ठी
चमन्त्याः
चमन्त्योः
चमन्तीनाम्
सप्तमी
चमन्त्याम्
चमन्त्योः
चमन्तीषु