चपयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चपयितव्यः
चपयितव्यौ
चपयितव्याः
सम्बोधन
चपयितव्य
चपयितव्यौ
चपयितव्याः
द्वितीया
चपयितव्यम्
चपयितव्यौ
चपयितव्यान्
तृतीया
चपयितव्येन
चपयितव्याभ्याम्
चपयितव्यैः
चतुर्थी
चपयितव्याय
चपयितव्याभ्याम्
चपयितव्येभ्यः
पञ्चमी
चपयितव्यात् / चपयितव्याद्
चपयितव्याभ्याम्
चपयितव्येभ्यः
षष्ठी
चपयितव्यस्य
चपयितव्ययोः
चपयितव्यानाम्
सप्तमी
चपयितव्ये
चपयितव्ययोः
चपयितव्येषु
 
एक
द्वि
बहु
प्रथमा
चपयितव्यः
चपयितव्यौ
चपयितव्याः
सम्बोधन
चपयितव्य
चपयितव्यौ
चपयितव्याः
द्वितीया
चपयितव्यम्
चपयितव्यौ
चपयितव्यान्
तृतीया
चपयितव्येन
चपयितव्याभ्याम्
चपयितव्यैः
चतुर्थी
चपयितव्याय
चपयितव्याभ्याम्
चपयितव्येभ्यः
पञ्चमी
चपयितव्यात् / चपयितव्याद्
चपयितव्याभ्याम्
चपयितव्येभ्यः
षष्ठी
चपयितव्यस्य
चपयितव्ययोः
चपयितव्यानाम्
सप्तमी
चपयितव्ये
चपयितव्ययोः
चपयितव्येषु


अन्याः