चपयमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चपयमानः
चपयमानौ
चपयमानाः
सम्बोधन
चपयमान
चपयमानौ
चपयमानाः
द्वितीया
चपयमानम्
चपयमानौ
चपयमानान्
तृतीया
चपयमानेन
चपयमानाभ्याम्
चपयमानैः
चतुर्थी
चपयमानाय
चपयमानाभ्याम्
चपयमानेभ्यः
पञ्चमी
चपयमानात् / चपयमानाद्
चपयमानाभ्याम्
चपयमानेभ्यः
षष्ठी
चपयमानस्य
चपयमानयोः
चपयमानानाम्
सप्तमी
चपयमाने
चपयमानयोः
चपयमानेषु
 
एक
द्वि
बहु
प्रथमा
चपयमानः
चपयमानौ
चपयमानाः
सम्बोधन
चपयमान
चपयमानौ
चपयमानाः
द्वितीया
चपयमानम्
चपयमानौ
चपयमानान्
तृतीया
चपयमानेन
चपयमानाभ्याम्
चपयमानैः
चतुर्थी
चपयमानाय
चपयमानाभ्याम्
चपयमानेभ्यः
पञ्चमी
चपयमानात् / चपयमानाद्
चपयमानाभ्याम्
चपयमानेभ्यः
षष्ठी
चपयमानस्य
चपयमानयोः
चपयमानानाम्
सप्तमी
चपयमाने
चपयमानयोः
चपयमानेषु


अन्याः