चन्दितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चन्दितव्यः
चन्दितव्यौ
चन्दितव्याः
सम्बोधन
चन्दितव्य
चन्दितव्यौ
चन्दितव्याः
द्वितीया
चन्दितव्यम्
चन्दितव्यौ
चन्दितव्यान्
तृतीया
चन्दितव्येन
चन्दितव्याभ्याम्
चन्दितव्यैः
चतुर्थी
चन्दितव्याय
चन्दितव्याभ्याम्
चन्दितव्येभ्यः
पञ्चमी
चन्दितव्यात् / चन्दितव्याद्
चन्दितव्याभ्याम्
चन्दितव्येभ्यः
षष्ठी
चन्दितव्यस्य
चन्दितव्ययोः
चन्दितव्यानाम्
सप्तमी
चन्दितव्ये
चन्दितव्ययोः
चन्दितव्येषु
 
एक
द्वि
बहु
प्रथमा
चन्दितव्यः
चन्दितव्यौ
चन्दितव्याः
सम्बोधन
चन्दितव्य
चन्दितव्यौ
चन्दितव्याः
द्वितीया
चन्दितव्यम्
चन्दितव्यौ
चन्दितव्यान्
तृतीया
चन्दितव्येन
चन्दितव्याभ्याम्
चन्दितव्यैः
चतुर्थी
चन्दितव्याय
चन्दितव्याभ्याम्
चन्दितव्येभ्यः
पञ्चमी
चन्दितव्यात् / चन्दितव्याद्
चन्दितव्याभ्याम्
चन्दितव्येभ्यः
षष्ठी
चन्दितव्यस्य
चन्दितव्ययोः
चन्दितव्यानाम्
सप्तमी
चन्दितव्ये
चन्दितव्ययोः
चन्दितव्येषु


अन्याः