चनित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चनितः
चनितौ
चनिताः
सम्बोधन
चनित
चनितौ
चनिताः
द्वितीया
चनितम्
चनितौ
चनितान्
तृतीया
चनितेन
चनिताभ्याम्
चनितैः
चतुर्थी
चनिताय
चनिताभ्याम्
चनितेभ्यः
पञ्चमी
चनितात् / चनिताद्
चनिताभ्याम्
चनितेभ्यः
षष्ठी
चनितस्य
चनितयोः
चनितानाम्
सप्तमी
चनिते
चनितयोः
चनितेषु
 
एक
द्वि
बहु
प्रथमा
चनितः
चनितौ
चनिताः
सम्बोधन
चनित
चनितौ
चनिताः
द्वितीया
चनितम्
चनितौ
चनितान्
तृतीया
चनितेन
चनिताभ्याम्
चनितैः
चतुर्थी
चनिताय
चनिताभ्याम्
चनितेभ्यः
पञ्चमी
चनितात् / चनिताद्
चनिताभ्याम्
चनितेभ्यः
षष्ठी
चनितस्य
चनितयोः
चनितानाम्
सप्तमी
चनिते
चनितयोः
चनितेषु


अन्याः