चदनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चदनीयः
चदनीयौ
चदनीयाः
सम्बोधन
चदनीय
चदनीयौ
चदनीयाः
द्वितीया
चदनीयम्
चदनीयौ
चदनीयान्
तृतीया
चदनीयेन
चदनीयाभ्याम्
चदनीयैः
चतुर्थी
चदनीयाय
चदनीयाभ्याम्
चदनीयेभ्यः
पञ्चमी
चदनीयात् / चदनीयाद्
चदनीयाभ्याम्
चदनीयेभ्यः
षष्ठी
चदनीयस्य
चदनीययोः
चदनीयानाम्
सप्तमी
चदनीये
चदनीययोः
चदनीयेषु
 
एक
द्वि
बहु
प्रथमा
चदनीयः
चदनीयौ
चदनीयाः
सम्बोधन
चदनीय
चदनीयौ
चदनीयाः
द्वितीया
चदनीयम्
चदनीयौ
चदनीयान्
तृतीया
चदनीयेन
चदनीयाभ्याम्
चदनीयैः
चतुर्थी
चदनीयाय
चदनीयाभ्याम्
चदनीयेभ्यः
पञ्चमी
चदनीयात् / चदनीयाद्
चदनीयाभ्याम्
चदनीयेभ्यः
षष्ठी
चदनीयस्य
चदनीययोः
चदनीयानाम्
सप्तमी
चदनीये
चदनीययोः
चदनीयेषु


अन्याः