चतुष्प्राश्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चतुष्प्राश्यः
चतुष्प्राश्यौ
चतुष्प्राश्याः
सम्बोधन
चतुष्प्राश्य
चतुष्प्राश्यौ
चतुष्प्राश्याः
द्वितीया
चतुष्प्राश्यम्
चतुष्प्राश्यौ
चतुष्प्राश्यान्
तृतीया
चतुष्प्राश्येन
चतुष्प्राश्याभ्याम्
चतुष्प्राश्यैः
चतुर्थी
चतुष्प्राश्याय
चतुष्प्राश्याभ्याम्
चतुष्प्राश्येभ्यः
पञ्चमी
चतुष्प्राश्यात् / चतुष्प्राश्याद्
चतुष्प्राश्याभ्याम्
चतुष्प्राश्येभ्यः
षष्ठी
चतुष्प्राश्यस्य
चतुष्प्राश्ययोः
चतुष्प्राश्यानाम्
सप्तमी
चतुष्प्राश्ये
चतुष्प्राश्ययोः
चतुष्प्राश्येषु
 
एक
द्वि
बहु
प्रथमा
चतुष्प्राश्यः
चतुष्प्राश्यौ
चतुष्प्राश्याः
सम्बोधन
चतुष्प्राश्य
चतुष्प्राश्यौ
चतुष्प्राश्याः
द्वितीया
चतुष्प्राश्यम्
चतुष्प्राश्यौ
चतुष्प्राश्यान्
तृतीया
चतुष्प्राश्येन
चतुष्प्राश्याभ्याम्
चतुष्प्राश्यैः
चतुर्थी
चतुष्प्राश्याय
चतुष्प्राश्याभ्याम्
चतुष्प्राश्येभ्यः
पञ्चमी
चतुष्प्राश्यात् / चतुष्प्राश्याद्
चतुष्प्राश्याभ्याम्
चतुष्प्राश्येभ्यः
षष्ठी
चतुष्प्राश्यस्य
चतुष्प्राश्ययोः
चतुष्प्राश्यानाम्
सप्तमी
चतुष्प्राश्ये
चतुष्प्राश्ययोः
चतुष्प्राश्येषु