चतुर्दश शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चतुर्दशः
चतुर्दशौ
चतुर्दशाः
सम्बोधन
चतुर्दश
चतुर्दशौ
चतुर्दशाः
द्वितीया
चतुर्दशम्
चतुर्दशौ
चतुर्दशान्
तृतीया
चतुर्दशेन
चतुर्दशाभ्याम्
चतुर्दशैः
चतुर्थी
चतुर्दशाय
चतुर्दशाभ्याम्
चतुर्दशेभ्यः
पञ्चमी
चतुर्दशात् / चतुर्दशाद्
चतुर्दशाभ्याम्
चतुर्दशेभ्यः
षष्ठी
चतुर्दशस्य
चतुर्दशयोः
चतुर्दशानाम्
सप्तमी
चतुर्दशे
चतुर्दशयोः
चतुर्दशेषु
 
एक
द्वि
बहु
प्रथमा
चतुर्दशः
चतुर्दशौ
चतुर्दशाः
सम्बोधन
चतुर्दश
चतुर्दशौ
चतुर्दशाः
द्वितीया
चतुर्दशम्
चतुर्दशौ
चतुर्दशान्
तृतीया
चतुर्दशेन
चतुर्दशाभ्याम्
चतुर्दशैः
चतुर्थी
चतुर्दशाय
चतुर्दशाभ्याम्
चतुर्दशेभ्यः
पञ्चमी
चतुर्दशात् / चतुर्दशाद्
चतुर्दशाभ्याम्
चतुर्दशेभ्यः
षष्ठी
चतुर्दशस्य
चतुर्दशयोः
चतुर्दशानाम्
सप्तमी
चतुर्दशे
चतुर्दशयोः
चतुर्दशेषु


अन्याः