चतित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चतितः
चतितौ
चतिताः
सम्बोधन
चतित
चतितौ
चतिताः
द्वितीया
चतितम्
चतितौ
चतितान्
तृतीया
चतितेन
चतिताभ्याम्
चतितैः
चतुर्थी
चतिताय
चतिताभ्याम्
चतितेभ्यः
पञ्चमी
चतितात् / चतिताद्
चतिताभ्याम्
चतितेभ्यः
षष्ठी
चतितस्य
चतितयोः
चतितानाम्
सप्तमी
चतिते
चतितयोः
चतितेषु
 
एक
द्वि
बहु
प्रथमा
चतितः
चतितौ
चतिताः
सम्बोधन
चतित
चतितौ
चतिताः
द्वितीया
चतितम्
चतितौ
चतितान्
तृतीया
चतितेन
चतिताभ्याम्
चतितैः
चतुर्थी
चतिताय
चतिताभ्याम्
चतितेभ्यः
पञ्चमी
चतितात् / चतिताद्
चतिताभ्याम्
चतितेभ्यः
षष्ठी
चतितस्य
चतितयोः
चतितानाम्
सप्तमी
चतिते
चतितयोः
चतितेषु


अन्याः