चतमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चतमानः
चतमानौ
चतमानाः
सम्बोधन
चतमान
चतमानौ
चतमानाः
द्वितीया
चतमानम्
चतमानौ
चतमानान्
तृतीया
चतमानेन
चतमानाभ्याम्
चतमानैः
चतुर्थी
चतमानाय
चतमानाभ्याम्
चतमानेभ्यः
पञ्चमी
चतमानात् / चतमानाद्
चतमानाभ्याम्
चतमानेभ्यः
षष्ठी
चतमानस्य
चतमानयोः
चतमानानाम्
सप्तमी
चतमाने
चतमानयोः
चतमानेषु
 
एक
द्वि
बहु
प्रथमा
चतमानः
चतमानौ
चतमानाः
सम्बोधन
चतमान
चतमानौ
चतमानाः
द्वितीया
चतमानम्
चतमानौ
चतमानान्
तृतीया
चतमानेन
चतमानाभ्याम्
चतमानैः
चतुर्थी
चतमानाय
चतमानाभ्याम्
चतमानेभ्यः
पञ्चमी
चतमानात् / चतमानाद्
चतमानाभ्याम्
चतमानेभ्यः
षष्ठी
चतमानस्य
चतमानयोः
चतमानानाम्
सप्तमी
चतमाने
चतमानयोः
चतमानेषु


अन्याः