चण्डित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चण्डितः
चण्डितौ
चण्डिताः
सम्बोधन
चण्डित
चण्डितौ
चण्डिताः
द्वितीया
चण्डितम्
चण्डितौ
चण्डितान्
तृतीया
चण्डितेन
चण्डिताभ्याम्
चण्डितैः
चतुर्थी
चण्डिताय
चण्डिताभ्याम्
चण्डितेभ्यः
पञ्चमी
चण्डितात् / चण्डिताद्
चण्डिताभ्याम्
चण्डितेभ्यः
षष्ठी
चण्डितस्य
चण्डितयोः
चण्डितानाम्
सप्तमी
चण्डिते
चण्डितयोः
चण्डितेषु
 
एक
द्वि
बहु
प्रथमा
चण्डितः
चण्डितौ
चण्डिताः
सम्बोधन
चण्डित
चण्डितौ
चण्डिताः
द्वितीया
चण्डितम्
चण्डितौ
चण्डितान्
तृतीया
चण्डितेन
चण्डिताभ्याम्
चण्डितैः
चतुर्थी
चण्डिताय
चण्डिताभ्याम्
चण्डितेभ्यः
पञ्चमी
चण्डितात् / चण्डिताद्
चण्डिताभ्याम्
चण्डितेभ्यः
षष्ठी
चण्डितस्य
चण्डितयोः
चण्डितानाम्
सप्तमी
चण्डिते
चण्डितयोः
चण्डितेषु


अन्याः