चण्डयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चण्डयितव्यः
चण्डयितव्यौ
चण्डयितव्याः
सम्बोधन
चण्डयितव्य
चण्डयितव्यौ
चण्डयितव्याः
द्वितीया
चण्डयितव्यम्
चण्डयितव्यौ
चण्डयितव्यान्
तृतीया
चण्डयितव्येन
चण्डयितव्याभ्याम्
चण्डयितव्यैः
चतुर्थी
चण्डयितव्याय
चण्डयितव्याभ्याम्
चण्डयितव्येभ्यः
पञ्चमी
चण्डयितव्यात् / चण्डयितव्याद्
चण्डयितव्याभ्याम्
चण्डयितव्येभ्यः
षष्ठी
चण्डयितव्यस्य
चण्डयितव्ययोः
चण्डयितव्यानाम्
सप्तमी
चण्डयितव्ये
चण्डयितव्ययोः
चण्डयितव्येषु
 
एक
द्वि
बहु
प्रथमा
चण्डयितव्यः
चण्डयितव्यौ
चण्डयितव्याः
सम्बोधन
चण्डयितव्य
चण्डयितव्यौ
चण्डयितव्याः
द्वितीया
चण्डयितव्यम्
चण्डयितव्यौ
चण्डयितव्यान्
तृतीया
चण्डयितव्येन
चण्डयितव्याभ्याम्
चण्डयितव्यैः
चतुर्थी
चण्डयितव्याय
चण्डयितव्याभ्याम्
चण्डयितव्येभ्यः
पञ्चमी
चण्डयितव्यात् / चण्डयितव्याद्
चण्डयितव्याभ्याम्
चण्डयितव्येभ्यः
षष्ठी
चण्डयितव्यस्य
चण्डयितव्ययोः
चण्डयितव्यानाम्
सप्तमी
चण्डयितव्ये
चण्डयितव्ययोः
चण्डयितव्येषु


अन्याः