चणनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चणनीयः
चणनीयौ
चणनीयाः
सम्बोधन
चणनीय
चणनीयौ
चणनीयाः
द्वितीया
चणनीयम्
चणनीयौ
चणनीयान्
तृतीया
चणनीयेन
चणनीयाभ्याम्
चणनीयैः
चतुर्थी
चणनीयाय
चणनीयाभ्याम्
चणनीयेभ्यः
पञ्चमी
चणनीयात् / चणनीयाद्
चणनीयाभ्याम्
चणनीयेभ्यः
षष्ठी
चणनीयस्य
चणनीययोः
चणनीयानाम्
सप्तमी
चणनीये
चणनीययोः
चणनीयेषु
 
एक
द्वि
बहु
प्रथमा
चणनीयः
चणनीयौ
चणनीयाः
सम्बोधन
चणनीय
चणनीयौ
चणनीयाः
द्वितीया
चणनीयम्
चणनीयौ
चणनीयान्
तृतीया
चणनीयेन
चणनीयाभ्याम्
चणनीयैः
चतुर्थी
चणनीयाय
चणनीयाभ्याम्
चणनीयेभ्यः
पञ्चमी
चणनीयात् / चणनीयाद्
चणनीयाभ्याम्
चणनीयेभ्यः
षष्ठी
चणनीयस्य
चणनीययोः
चणनीयानाम्
सप्तमी
चणनीये
चणनीययोः
चणनीयेषु


अन्याः