चञ्चु शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चञ्चुः
चञ्चू
चञ्चवः
सम्बोधन
चञ्चो
चञ्चू
चञ्चवः
द्वितीया
चञ्चुम्
चञ्चू
चञ्चूः
तृतीया
चञ्च्वा
चञ्चुभ्याम्
चञ्चुभिः
चतुर्थी
चञ्च्वै / चञ्चवे
चञ्चुभ्याम्
चञ्चुभ्यः
पञ्चमी
चञ्च्वाः / चञ्चोः
चञ्चुभ्याम्
चञ्चुभ्यः
षष्ठी
चञ्च्वाः / चञ्चोः
चञ्च्वोः
चञ्चूनाम्
सप्तमी
चञ्च्वाम् / चञ्चौ
चञ्च्वोः
चञ्चुषु
 
एक
द्वि
बहु
प्रथमा
चञ्चुः
चञ्चू
चञ्चवः
सम्बोधन
चञ्चो
चञ्चू
चञ्चवः
द्वितीया
चञ्चुम्
चञ्चू
चञ्चूः
तृतीया
चञ्च्वा
चञ्चुभ्याम्
चञ्चुभिः
चतुर्थी
चञ्च्वै / चञ्चवे
चञ्चुभ्याम्
चञ्चुभ्यः
पञ्चमी
चञ्च्वाः / चञ्चोः
चञ्चुभ्याम्
चञ्चुभ्यः
षष्ठी
चञ्च्वाः / चञ्चोः
चञ्च्वोः
चञ्चूनाम्
सप्तमी
चञ्च्वाम् / चञ्चौ
चञ्च्वोः
चञ्चुषु


अन्याः