चञ्चितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चञ्चितव्यः
चञ्चितव्यौ
चञ्चितव्याः
सम्बोधन
चञ्चितव्य
चञ्चितव्यौ
चञ्चितव्याः
द्वितीया
चञ्चितव्यम्
चञ्चितव्यौ
चञ्चितव्यान्
तृतीया
चञ्चितव्येन
चञ्चितव्याभ्याम्
चञ्चितव्यैः
चतुर्थी
चञ्चितव्याय
चञ्चितव्याभ्याम्
चञ्चितव्येभ्यः
पञ्चमी
चञ्चितव्यात् / चञ्चितव्याद्
चञ्चितव्याभ्याम्
चञ्चितव्येभ्यः
षष्ठी
चञ्चितव्यस्य
चञ्चितव्ययोः
चञ्चितव्यानाम्
सप्तमी
चञ्चितव्ये
चञ्चितव्ययोः
चञ्चितव्येषु
 
एक
द्वि
बहु
प्रथमा
चञ्चितव्यः
चञ्चितव्यौ
चञ्चितव्याः
सम्बोधन
चञ्चितव्य
चञ्चितव्यौ
चञ्चितव्याः
द्वितीया
चञ्चितव्यम्
चञ्चितव्यौ
चञ्चितव्यान्
तृतीया
चञ्चितव्येन
चञ्चितव्याभ्याम्
चञ्चितव्यैः
चतुर्थी
चञ्चितव्याय
चञ्चितव्याभ्याम्
चञ्चितव्येभ्यः
पञ्चमी
चञ्चितव्यात् / चञ्चितव्याद्
चञ्चितव्याभ्याम्
चञ्चितव्येभ्यः
षष्ठी
चञ्चितव्यस्य
चञ्चितव्ययोः
चञ्चितव्यानाम्
सप्तमी
चञ्चितव्ये
चञ्चितव्ययोः
चञ्चितव्येषु


अन्याः