चक्रवाक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चक्रवाकः
चक्रवाकौ
चक्रवाकाः
सम्बोधन
चक्रवाक
चक्रवाकौ
चक्रवाकाः
द्वितीया
चक्रवाकम्
चक्रवाकौ
चक्रवाकान्
तृतीया
चक्रवाकेण
चक्रवाकाभ्याम्
चक्रवाकैः
चतुर्थी
चक्रवाकाय
चक्रवाकाभ्याम्
चक्रवाकेभ्यः
पञ्चमी
चक्रवाकात् / चक्रवाकाद्
चक्रवाकाभ्याम्
चक्रवाकेभ्यः
षष्ठी
चक्रवाकस्य
चक्रवाकयोः
चक्रवाकाणाम्
सप्तमी
चक्रवाके
चक्रवाकयोः
चक्रवाकेषु
 
एक
द्वि
बहु
प्रथमा
चक्रवाकः
चक्रवाकौ
चक्रवाकाः
सम्बोधन
चक्रवाक
चक्रवाकौ
चक्रवाकाः
द्वितीया
चक्रवाकम्
चक्रवाकौ
चक्रवाकान्
तृतीया
चक्रवाकेण
चक्रवाकाभ्याम्
चक्रवाकैः
चतुर्थी
चक्रवाकाय
चक्रवाकाभ्याम्
चक्रवाकेभ्यः
पञ्चमी
चक्रवाकात् / चक्रवाकाद्
चक्रवाकाभ्याम्
चक्रवाकेभ्यः
षष्ठी
चक्रवाकस्य
चक्रवाकयोः
चक्रवाकाणाम्
सप्तमी
चक्रवाके
चक्रवाकयोः
चक्रवाकेषु