चक्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चक्तः
चक्तौ
चक्ताः
सम्बोधन
चक्त
चक्तौ
चक्ताः
द्वितीया
चक्तम्
चक्तौ
चक्तान्
तृतीया
चक्तेन
चक्ताभ्याम्
चक्तैः
चतुर्थी
चक्ताय
चक्ताभ्याम्
चक्तेभ्यः
पञ्चमी
चक्तात् / चक्ताद्
चक्ताभ्याम्
चक्तेभ्यः
षष्ठी
चक्तस्य
चक्तयोः
चक्तानाम्
सप्तमी
चक्ते
चक्तयोः
चक्तेषु
 
एक
द्वि
बहु
प्रथमा
चक्तः
चक्तौ
चक्ताः
सम्बोधन
चक्त
चक्तौ
चक्ताः
द्वितीया
चक्तम्
चक्तौ
चक्तान्
तृतीया
चक्तेन
चक्ताभ्याम्
चक्तैः
चतुर्थी
चक्ताय
चक्ताभ्याम्
चक्तेभ्यः
पञ्चमी
चक्तात् / चक्ताद्
चक्ताभ्याम्
चक्तेभ्यः
षष्ठी
चक्तस्य
चक्तयोः
चक्तानाम्
सप्तमी
चक्ते
चक्तयोः
चक्तेषु


अन्याः