चकित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चकित्री
चकित्र्यौ
चकित्र्यः
सम्बोधन
चकित्रि
चकित्र्यौ
चकित्र्यः
द्वितीया
चकित्रीम्
चकित्र्यौ
चकित्रीः
तृतीया
चकित्र्या
चकित्रीभ्याम्
चकित्रीभिः
चतुर्थी
चकित्र्यै
चकित्रीभ्याम्
चकित्रीभ्यः
पञ्चमी
चकित्र्याः
चकित्रीभ्याम्
चकित्रीभ्यः
षष्ठी
चकित्र्याः
चकित्र्योः
चकित्रीणाम्
सप्तमी
चकित्र्याम्
चकित्र्योः
चकित्रीषु
 
एक
द्वि
बहु
प्रथमा
चकित्री
चकित्र्यौ
चकित्र्यः
सम्बोधन
चकित्रि
चकित्र्यौ
चकित्र्यः
द्वितीया
चकित्रीम्
चकित्र्यौ
चकित्रीः
तृतीया
चकित्र्या
चकित्रीभ्याम्
चकित्रीभिः
चतुर्थी
चकित्र्यै
चकित्रीभ्याम्
चकित्रीभ्यः
पञ्चमी
चकित्र्याः
चकित्रीभ्याम्
चकित्रीभ्यः
षष्ठी
चकित्र्याः
चकित्र्योः
चकित्रीणाम्
सप्तमी
चकित्र्याम्
चकित्र्योः
चकित्रीषु


अन्याः