चकितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चकितृ
चकितृणी
चकितॄणि
सम्बोधन
चकितः / चकितृ
चकितृणी
चकितॄणि
द्वितीया
चकितृ
चकितृणी
चकितॄणि
तृतीया
चकित्रा / चकितृणा
चकितृभ्याम्
चकितृभिः
चतुर्थी
चकित्रे / चकितृणे
चकितृभ्याम्
चकितृभ्यः
पञ्चमी
चकितुः / चकितृणः
चकितृभ्याम्
चकितृभ्यः
षष्ठी
चकितुः / चकितृणः
चकित्रोः / चकितृणोः
चकितॄणाम्
सप्तमी
चकितरि / चकितृणि
चकित्रोः / चकितृणोः
चकितृषु
 
एक
द्वि
बहु
प्रथमा
चकितृ
चकितृणी
चकितॄणि
सम्बोधन
चकितः / चकितृ
चकितृणी
चकितॄणि
द्वितीया
चकितृ
चकितृणी
चकितॄणि
तृतीया
चकित्रा / चकितृणा
चकितृभ्याम्
चकितृभिः
चतुर्थी
चकित्रे / चकितृणे
चकितृभ्याम्
चकितृभ्यः
पञ्चमी
चकितुः / चकितृणः
चकितृभ्याम्
चकितृभ्यः
षष्ठी
चकितुः / चकितृणः
चकित्रोः / चकितृणोः
चकितॄणाम्
सप्तमी
चकितरि / चकितृणि
चकित्रोः / चकितृणोः
चकितृषु


अन्याः