चकितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चकिता
चकितारौ
चकितारः
सम्बोधन
चकितः
चकितारौ
चकितारः
द्वितीया
चकितारम्
चकितारौ
चकितॄन्
तृतीया
चकित्रा
चकितृभ्याम्
चकितृभिः
चतुर्थी
चकित्रे
चकितृभ्याम्
चकितृभ्यः
पञ्चमी
चकितुः
चकितृभ्याम्
चकितृभ्यः
षष्ठी
चकितुः
चकित्रोः
चकितॄणाम्
सप्तमी
चकितरि
चकित्रोः
चकितृषु
 
एक
द्वि
बहु
प्रथमा
चकिता
चकितारौ
चकितारः
सम्बोधन
चकितः
चकितारौ
चकितारः
द्वितीया
चकितारम्
चकितारौ
चकितॄन्
तृतीया
चकित्रा
चकितृभ्याम्
चकितृभिः
चतुर्थी
चकित्रे
चकितृभ्याम्
चकितृभ्यः
पञ्चमी
चकितुः
चकितृभ्याम्
चकितृभ्यः
षष्ठी
चकितुः
चकित्रोः
चकितॄणाम्
सप्तमी
चकितरि
चकित्रोः
चकितृषु


अन्याः