चकित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चकितः
चकितौ
चकिताः
सम्बोधन
चकित
चकितौ
चकिताः
द्वितीया
चकितम्
चकितौ
चकितान्
तृतीया
चकितेन
चकिताभ्याम्
चकितैः
चतुर्थी
चकिताय
चकिताभ्याम्
चकितेभ्यः
पञ्चमी
चकितात् / चकिताद्
चकिताभ्याम्
चकितेभ्यः
षष्ठी
चकितस्य
चकितयोः
चकितानाम्
सप्तमी
चकिते
चकितयोः
चकितेषु
 
एक
द्वि
बहु
प्रथमा
चकितः
चकितौ
चकिताः
सम्बोधन
चकित
चकितौ
चकिताः
द्वितीया
चकितम्
चकितौ
चकितान्
तृतीया
चकितेन
चकिताभ्याम्
चकितैः
चतुर्थी
चकिताय
चकिताभ्याम्
चकितेभ्यः
पञ्चमी
चकितात् / चकिताद्
चकिताभ्याम्
चकितेभ्यः
षष्ठी
चकितस्य
चकितयोः
चकितानाम्
सप्तमी
चकिते
चकितयोः
चकितेषु


अन्याः