चकास् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चकाः
चकासी
चकांसि
सम्बोधन
चकाः
चकासी
चकांसि
द्वितीया
चकाः
चकासी
चकांसि
तृतीया
चकासा
चकाभ्याम्
चकाभिः
चतुर्थी
चकासे
चकाभ्याम्
चकाभ्यः
पञ्चमी
चकासः
चकाभ्याम्
चकाभ्यः
षष्ठी
चकासः
चकासोः
चकासाम्
सप्तमी
चकासि
चकासोः
चकाःसु / चकास्सु
 
एक
द्वि
बहु
प्रथमा
चकाः
चकासी
चकांसि
सम्बोधन
चकाः
चकासी
चकांसि
द्वितीया
चकाः
चकासी
चकांसि
तृतीया
चकासा
चकाभ्याम्
चकाभिः
चतुर्थी
चकासे
चकाभ्याम्
चकाभ्यः
पञ्चमी
चकासः
चकाभ्याम्
चकाभ्यः
षष्ठी
चकासः
चकासोः
चकासाम्
सप्तमी
चकासि
चकासोः
चकाःसु / चकास्सु


अन्याः