चकासितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चकासितव्यः
चकासितव्यौ
चकासितव्याः
सम्बोधन
चकासितव्य
चकासितव्यौ
चकासितव्याः
द्वितीया
चकासितव्यम्
चकासितव्यौ
चकासितव्यान्
तृतीया
चकासितव्येन
चकासितव्याभ्याम्
चकासितव्यैः
चतुर्थी
चकासितव्याय
चकासितव्याभ्याम्
चकासितव्येभ्यः
पञ्चमी
चकासितव्यात् / चकासितव्याद्
चकासितव्याभ्याम्
चकासितव्येभ्यः
षष्ठी
चकासितव्यस्य
चकासितव्ययोः
चकासितव्यानाम्
सप्तमी
चकासितव्ये
चकासितव्ययोः
चकासितव्येषु
 
एक
द्वि
बहु
प्रथमा
चकासितव्यः
चकासितव्यौ
चकासितव्याः
सम्बोधन
चकासितव्य
चकासितव्यौ
चकासितव्याः
द्वितीया
चकासितव्यम्
चकासितव्यौ
चकासितव्यान्
तृतीया
चकासितव्येन
चकासितव्याभ्याम्
चकासितव्यैः
चतुर्थी
चकासितव्याय
चकासितव्याभ्याम्
चकासितव्येभ्यः
पञ्चमी
चकासितव्यात् / चकासितव्याद्
चकासितव्याभ्याम्
चकासितव्येभ्यः
षष्ठी
चकासितव्यस्य
चकासितव्ययोः
चकासितव्यानाम्
सप्तमी
चकासितव्ये
चकासितव्ययोः
चकासितव्येषु


अन्याः