चकासत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चकासत् / चकासद्
चकासतौ
चकासतः
सम्बोधन
चकासत् / चकासद्
चकासतौ
चकासतः
द्वितीया
चकासतम्
चकासतौ
चकासतः
तृतीया
चकासता
चकासद्भ्याम्
चकासद्भिः
चतुर्थी
चकासते
चकासद्भ्याम्
चकासद्भ्यः
पञ्चमी
चकासतः
चकासद्भ्याम्
चकासद्भ्यः
षष्ठी
चकासतः
चकासतोः
चकासताम्
सप्तमी
चकासति
चकासतोः
चकासत्सु
 
एक
द्वि
बहु
प्रथमा
चकासत् / चकासद्
चकासतौ
चकासतः
सम्बोधन
चकासत् / चकासद्
चकासतौ
चकासतः
द्वितीया
चकासतम्
चकासतौ
चकासतः
तृतीया
चकासता
चकासद्भ्याम्
चकासद्भिः
चतुर्थी
चकासते
चकासद्भ्याम्
चकासद्भ्यः
पञ्चमी
चकासतः
चकासद्भ्याम्
चकासद्भ्यः
षष्ठी
चकासतः
चकासतोः
चकासताम्
सप्तमी
चकासति
चकासतोः
चकासत्सु


अन्याः