ङोतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ङोतव्यः
ङोतव्यौ
ङोतव्याः
सम्बोधन
ङोतव्य
ङोतव्यौ
ङोतव्याः
द्वितीया
ङोतव्यम्
ङोतव्यौ
ङोतव्यान्
तृतीया
ङोतव्येन
ङोतव्याभ्याम्
ङोतव्यैः
चतुर्थी
ङोतव्याय
ङोतव्याभ्याम्
ङोतव्येभ्यः
पञ्चमी
ङोतव्यात् / ङोतव्याद्
ङोतव्याभ्याम्
ङोतव्येभ्यः
षष्ठी
ङोतव्यस्य
ङोतव्ययोः
ङोतव्यानाम्
सप्तमी
ङोतव्ये
ङोतव्ययोः
ङोतव्येषु
 
एक
द्वि
बहु
प्रथमा
ङोतव्यः
ङोतव्यौ
ङोतव्याः
सम्बोधन
ङोतव्य
ङोतव्यौ
ङोतव्याः
द्वितीया
ङोतव्यम्
ङोतव्यौ
ङोतव्यान्
तृतीया
ङोतव्येन
ङोतव्याभ्याम्
ङोतव्यैः
चतुर्थी
ङोतव्याय
ङोतव्याभ्याम्
ङोतव्येभ्यः
पञ्चमी
ङोतव्यात् / ङोतव्याद्
ङोतव्याभ्याम्
ङोतव्येभ्यः
षष्ठी
ङोतव्यस्य
ङोतव्ययोः
ङोतव्यानाम्
सप्तमी
ङोतव्ये
ङोतव्ययोः
ङोतव्येषु


अन्याः