ङवनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ङवनीयः
ङवनीयौ
ङवनीयाः
सम्बोधन
ङवनीय
ङवनीयौ
ङवनीयाः
द्वितीया
ङवनीयम्
ङवनीयौ
ङवनीयान्
तृतीया
ङवनीयेन
ङवनीयाभ्याम्
ङवनीयैः
चतुर्थी
ङवनीयाय
ङवनीयाभ्याम्
ङवनीयेभ्यः
पञ्चमी
ङवनीयात् / ङवनीयाद्
ङवनीयाभ्याम्
ङवनीयेभ्यः
षष्ठी
ङवनीयस्य
ङवनीययोः
ङवनीयानाम्
सप्तमी
ङवनीये
ङवनीययोः
ङवनीयेषु
 
एक
द्वि
बहु
प्रथमा
ङवनीयः
ङवनीयौ
ङवनीयाः
सम्बोधन
ङवनीय
ङवनीयौ
ङवनीयाः
द्वितीया
ङवनीयम्
ङवनीयौ
ङवनीयान्
तृतीया
ङवनीयेन
ङवनीयाभ्याम्
ङवनीयैः
चतुर्थी
ङवनीयाय
ङवनीयाभ्याम्
ङवनीयेभ्यः
पञ्चमी
ङवनीयात् / ङवनीयाद्
ङवनीयाभ्याम्
ङवनीयेभ्यः
षष्ठी
ङवनीयस्य
ङवनीययोः
ङवनीयानाम्
सप्तमी
ङवनीये
ङवनीययोः
ङवनीयेषु


अन्याः