घ्रातव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घ्रातव्यः
घ्रातव्यौ
घ्रातव्याः
सम्बोधन
घ्रातव्य
घ्रातव्यौ
घ्रातव्याः
द्वितीया
घ्रातव्यम्
घ्रातव्यौ
घ्रातव्यान्
तृतीया
घ्रातव्येन
घ्रातव्याभ्याम्
घ्रातव्यैः
चतुर्थी
घ्रातव्याय
घ्रातव्याभ्याम्
घ्रातव्येभ्यः
पञ्चमी
घ्रातव्यात् / घ्रातव्याद्
घ्रातव्याभ्याम्
घ्रातव्येभ्यः
षष्ठी
घ्रातव्यस्य
घ्रातव्ययोः
घ्रातव्यानाम्
सप्तमी
घ्रातव्ये
घ्रातव्ययोः
घ्रातव्येषु
 
एक
द्वि
बहु
प्रथमा
घ्रातव्यः
घ्रातव्यौ
घ्रातव्याः
सम्बोधन
घ्रातव्य
घ्रातव्यौ
घ्रातव्याः
द्वितीया
घ्रातव्यम्
घ्रातव्यौ
घ्रातव्यान्
तृतीया
घ्रातव्येन
घ्रातव्याभ्याम्
घ्रातव्यैः
चतुर्थी
घ्रातव्याय
घ्रातव्याभ्याम्
घ्रातव्येभ्यः
पञ्चमी
घ्रातव्यात् / घ्रातव्याद्
घ्रातव्याभ्याम्
घ्रातव्येभ्यः
षष्ठी
घ्रातव्यस्य
घ्रातव्ययोः
घ्रातव्यानाम्
सप्तमी
घ्रातव्ये
घ्रातव्ययोः
घ्रातव्येषु


अन्याः