घ्रात शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घ्रातः
घ्रातौ
घ्राताः
सम्बोधन
घ्रात
घ्रातौ
घ्राताः
द्वितीया
घ्रातम्
घ्रातौ
घ्रातान्
तृतीया
घ्रातेन
घ्राताभ्याम्
घ्रातैः
चतुर्थी
घ्राताय
घ्राताभ्याम्
घ्रातेभ्यः
पञ्चमी
घ्रातात् / घ्राताद्
घ्राताभ्याम्
घ्रातेभ्यः
षष्ठी
घ्रातस्य
घ्रातयोः
घ्रातानाम्
सप्तमी
घ्राते
घ्रातयोः
घ्रातेषु
 
एक
द्वि
बहु
प्रथमा
घ्रातः
घ्रातौ
घ्राताः
सम्बोधन
घ्रात
घ्रातौ
घ्राताः
द्वितीया
घ्रातम्
घ्रातौ
घ्रातान्
तृतीया
घ्रातेन
घ्राताभ्याम्
घ्रातैः
चतुर्थी
घ्राताय
घ्राताभ्याम्
घ्रातेभ्यः
पञ्चमी
घ्रातात् / घ्राताद्
घ्राताभ्याम्
घ्रातेभ्यः
षष्ठी
घ्रातस्य
घ्रातयोः
घ्रातानाम्
सप्तमी
घ्राते
घ्रातयोः
घ्रातेषु


अन्याः