घ्राणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घ्राणीयः
घ्राणीयौ
घ्राणीयाः
सम्बोधन
घ्राणीय
घ्राणीयौ
घ्राणीयाः
द्वितीया
घ्राणीयम्
घ्राणीयौ
घ्राणीयान्
तृतीया
घ्राणीयेन
घ्राणीयाभ्याम्
घ्राणीयैः
चतुर्थी
घ्राणीयाय
घ्राणीयाभ्याम्
घ्राणीयेभ्यः
पञ्चमी
घ्राणीयात् / घ्राणीयाद्
घ्राणीयाभ्याम्
घ्राणीयेभ्यः
षष्ठी
घ्राणीयस्य
घ्राणीययोः
घ्राणीयानाम्
सप्तमी
घ्राणीये
घ्राणीययोः
घ्राणीयेषु
 
एक
द्वि
बहु
प्रथमा
घ्राणीयः
घ्राणीयौ
घ्राणीयाः
सम्बोधन
घ्राणीय
घ्राणीयौ
घ्राणीयाः
द्वितीया
घ्राणीयम्
घ्राणीयौ
घ्राणीयान्
तृतीया
घ्राणीयेन
घ्राणीयाभ्याम्
घ्राणीयैः
चतुर्थी
घ्राणीयाय
घ्राणीयाभ्याम्
घ्राणीयेभ्यः
पञ्चमी
घ्राणीयात् / घ्राणीयाद्
घ्राणीयाभ्याम्
घ्राणीयेभ्यः
षष्ठी
घ्राणीयस्य
घ्राणीययोः
घ्राणीयानाम्
सप्तमी
घ्राणीये
घ्राणीययोः
घ्राणीयेषु


अन्याः