घोषयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घोषयितव्यः
घोषयितव्यौ
घोषयितव्याः
सम्बोधन
घोषयितव्य
घोषयितव्यौ
घोषयितव्याः
द्वितीया
घोषयितव्यम्
घोषयितव्यौ
घोषयितव्यान्
तृतीया
घोषयितव्येन
घोषयितव्याभ्याम्
घोषयितव्यैः
चतुर्थी
घोषयितव्याय
घोषयितव्याभ्याम्
घोषयितव्येभ्यः
पञ्चमी
घोषयितव्यात् / घोषयितव्याद्
घोषयितव्याभ्याम्
घोषयितव्येभ्यः
षष्ठी
घोषयितव्यस्य
घोषयितव्ययोः
घोषयितव्यानाम्
सप्तमी
घोषयितव्ये
घोषयितव्ययोः
घोषयितव्येषु
 
एक
द्वि
बहु
प्रथमा
घोषयितव्यः
घोषयितव्यौ
घोषयितव्याः
सम्बोधन
घोषयितव्य
घोषयितव्यौ
घोषयितव्याः
द्वितीया
घोषयितव्यम्
घोषयितव्यौ
घोषयितव्यान्
तृतीया
घोषयितव्येन
घोषयितव्याभ्याम्
घोषयितव्यैः
चतुर्थी
घोषयितव्याय
घोषयितव्याभ्याम्
घोषयितव्येभ्यः
पञ्चमी
घोषयितव्यात् / घोषयितव्याद्
घोषयितव्याभ्याम्
घोषयितव्येभ्यः
षष्ठी
घोषयितव्यस्य
घोषयितव्ययोः
घोषयितव्यानाम्
सप्तमी
घोषयितव्ये
घोषयितव्ययोः
घोषयितव्येषु


अन्याः