घोरितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घोरितव्यः
घोरितव्यौ
घोरितव्याः
सम्बोधन
घोरितव्य
घोरितव्यौ
घोरितव्याः
द्वितीया
घोरितव्यम्
घोरितव्यौ
घोरितव्यान्
तृतीया
घोरितव्येन
घोरितव्याभ्याम्
घोरितव्यैः
चतुर्थी
घोरितव्याय
घोरितव्याभ्याम्
घोरितव्येभ्यः
पञ्चमी
घोरितव्यात् / घोरितव्याद्
घोरितव्याभ्याम्
घोरितव्येभ्यः
षष्ठी
घोरितव्यस्य
घोरितव्ययोः
घोरितव्यानाम्
सप्तमी
घोरितव्ये
घोरितव्ययोः
घोरितव्येषु
 
एक
द्वि
बहु
प्रथमा
घोरितव्यः
घोरितव्यौ
घोरितव्याः
सम्बोधन
घोरितव्य
घोरितव्यौ
घोरितव्याः
द्वितीया
घोरितव्यम्
घोरितव्यौ
घोरितव्यान्
तृतीया
घोरितव्येन
घोरितव्याभ्याम्
घोरितव्यैः
चतुर्थी
घोरितव्याय
घोरितव्याभ्याम्
घोरितव्येभ्यः
पञ्चमी
घोरितव्यात् / घोरितव्याद्
घोरितव्याभ्याम्
घोरितव्येभ्यः
षष्ठी
घोरितव्यस्य
घोरितव्ययोः
घोरितव्यानाम्
सप्तमी
घोरितव्ये
घोरितव्ययोः
घोरितव्येषु


अन्याः