घोरणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घोरणीयः
घोरणीयौ
घोरणीयाः
सम्बोधन
घोरणीय
घोरणीयौ
घोरणीयाः
द्वितीया
घोरणीयम्
घोरणीयौ
घोरणीयान्
तृतीया
घोरणीयेन
घोरणीयाभ्याम्
घोरणीयैः
चतुर्थी
घोरणीयाय
घोरणीयाभ्याम्
घोरणीयेभ्यः
पञ्चमी
घोरणीयात् / घोरणीयाद्
घोरणीयाभ्याम्
घोरणीयेभ्यः
षष्ठी
घोरणीयस्य
घोरणीययोः
घोरणीयानाम्
सप्तमी
घोरणीये
घोरणीययोः
घोरणीयेषु
 
एक
द्वि
बहु
प्रथमा
घोरणीयः
घोरणीयौ
घोरणीयाः
सम्बोधन
घोरणीय
घोरणीयौ
घोरणीयाः
द्वितीया
घोरणीयम्
घोरणीयौ
घोरणीयान्
तृतीया
घोरणीयेन
घोरणीयाभ्याम्
घोरणीयैः
चतुर्थी
घोरणीयाय
घोरणीयाभ्याम्
घोरणीयेभ्यः
पञ्चमी
घोरणीयात् / घोरणीयाद्
घोरणीयाभ्याम्
घोरणीयेभ्यः
षष्ठी
घोरणीयस्य
घोरणीययोः
घोरणीयानाम्
सप्तमी
घोरणीये
घोरणीययोः
घोरणीयेषु


अन्याः